११ - स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः 
१२ - सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् 
१३ - अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः 
१४ - सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः 
१५ - आदितेया दिविषदो लेखा अदितिनन्दनाः 
१६ - आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः 
१७ - बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः 
१८ - वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् 
१९ - आदित्यविश्ववसवस्तुषिताभास्वरानिलाः 
२० - महाराजिकसाध्याश्च रुद्राश्च गणदेवताः
२१ - विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः
२२ - पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः
२३ - असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः
२४ - शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः
२५ - सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः
२६ - समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः
२७ - षडभिज्ञो दशबलोऽद्वयवादी विनायकः
२८ - मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः
२९ - स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः
३० - गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः
३१ - ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः
३२ - हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः
३३ - धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः
३४ - स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः
३५ - नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ** 
३६ - सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः **
३७ - विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः
३८ - दामोदरो हृषीकेशः केशवो माधवः स्वभूः
३९ - दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः
४० - पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः
 

Please join our telegram group for more such stories and updates.telegram channel