३१६ - बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः 
३१७ - प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः
३१८ - धीर्धारणावती मेधा संकल्पः कर्म मानसम्
३१९ - अवधानं समाधानं प्रणिधानम् तथैव च
३२० - चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा
३२१ - विमर्शो भावना चैव वासना च निगद्यते
३२२ - अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः
३२३ - संदेहद्वापरौ चाथ समौ निर्णयनिश्चयौ
३२४ - मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम्
३२५ - समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः
३२६ - संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः
३२७ - अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः
३२८ - मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः
३२९ - मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्
३३० - मोक्षोऽपवर्गोऽथाज्ञानमविद्याऽहंमतिः स्त्रियाम्
३३१ - रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी
३३२ - गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम्
३३३ - कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम्
३३४ - तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः
३३५ - तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु
३३६ - विमर्दोत्थे परिमलो गन्धे जनमनोहरे
३३७ - आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्
३३८ - समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः
३३९ - इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः
३४० - पूतिगन्धस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्
३४१ - शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः
३४२ - अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः
३४३ - हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः
३४४ - कृष्णे नीलासितश्यामकालश्यामलमेचकाः
३४५ - पीतो गौरो हरिद्राभः पलाशो हरितो हरित्
३४६ - लोहितो रोहितो रक्तः शोणः कोकनदच्छविः
३४७ - अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः
३४८ - श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते
३४९ - कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ
३५० - चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे
३५१ - गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति 
 

Please join our telegram group for more such stories and updates.telegram channel