४४१ - शृङ्गारवीरकरुणाऽद्भुतहास्यभयानकाः
४४२ - बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः
४४३ - उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा
४४४ - कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽप्यथो हसः
४४५ - हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्
४४६ - विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्
४४७ - दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्
४४८ - भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु
४४९ - चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्
४५० - विकारो मानसो भावोऽनुभावो भावबोधकः
४५१ - गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः
४५२ - दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः
४५३ - अनादरः परिभवः परीभावस्तिरस्क्रिया
४५४ - रीढाऽवमाननाऽवज्ञाऽवहेलनमसूर्क्षणम्
४५५ - मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यतः
४५६ - क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा
४५७ - अक्षान्तिरीर्ष्याऽसूया तु दोषारोपो गुणेष्वपि
४५८ - वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम्
४५९ - पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि
४६० - कोपक्रोधाऽमर्षरोषप्रतिघा रुट् कृधौ स्त्रियौ
४६१ - शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः
४६२ - प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्
४६३ - इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः
४६४ - कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः
४६५ - उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा
४६६ - स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे
४६७ - उत्साहोऽध्यवसायः स्यात् स वीर्यमतिशक्तिभाक्
४६८ - कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे
४६९ - कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता
४७० - कौतूहलं कौतुकं च कुतुकं च कुतूहलम्
४७१ - स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा
४७२ - हेला लीलेत्यमी हावाःक्रियाः शृङ्गारभावजाः
४७३ - द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च
४७४ - व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्
४७५ - घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता
४७६ - अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ
४७७ - स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम्
४७८ - मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्
४७९ - क्रन्दितं रुदितम् क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्
४८० - विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे
४८१ - स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि
४८२ - तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्
४८३ - अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे
४८४ - स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः
४८५ - कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः 
 

Please join our telegram group for more such stories and updates.telegram channel