५१८ - समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः 
५१९ - उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः
५२० - रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः
५२१ - तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे
५२२ - आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलं
५२३ - पयः कीलालममृतं जीवनं भुवनं वनम्
५२४ - कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्
५२५ - अम्भोर्णस्तोयपानीयनीरक्षीरोऽम्बुशम्बरम्
५२६ - मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम्
५२७ - भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु
५२८ - महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः
५२९ - पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्
५३० - चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः
५३१ - कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु
५३२ - पारावारे परार्वाची तीरे पात्रं तदन्तरम्
५३३ - द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्
५३४ - तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्
५३५ - निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ
५३६ - जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः
५३७ - नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः
५३८ - उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः
५३९ - आतरस्तरपण्यं स्याद् द्रोणी काष्टाम्बुवाहिनी
५४० - सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः
५४१ - नियामकाः पोतवाहाः कूपको गुणवृक्षकः
५४२ - नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः
५४३ - अभ्रिः स्त्री काष्टकुद्दालः सेकपात्रं तु सेचनम्
५४४ - क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु
५४५ - त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः
५४६ - निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये
५४७ - अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ
५४८ - आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम्
५४९ - मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम्
५५० - पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः
 

Please join our telegram group for more such stories and updates.telegram channel