५५१ - विसारः शकुली चाथ गडकः शकुलार्भकः
५५२ - सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ
५५३ - नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः
५५४ - क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः
५५५ - रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः
५५६ - तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः
५५७ - तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः
५५८ - स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ
५५९ - ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता
५६० - गण्डूपदः किञ्चुलको निहाका गोधिका समे
५६१ - रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः
५६२ - मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ
५६३ - क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः
५६४ - भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः
५६५ - शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः
५६६ - मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका
५६७ - जलाशया जलाधारास्तत्रागाधजलो ह्रदः
५६८ - आहावस्तु निपानं स्यादुपकूपजलाशये
५६९ - पुंस्येवाऽन्धुः प्रहिः कूप उदपानं तु पुंसि वा
५७० - नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्
५७१ - पुष्करिण्यां तु खातं स्यादखातं देवखातकम्
५७२ - पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः
५७३ - वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका
५७४ - खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम्
५७५ - स्यादालवालमावालमावापोऽथ नदी सरित्
५७६ - तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी
५७७ - स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा
५७८ - कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती ** 
५७९ - गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा
५८० - भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि 
५८१ - कालिन्दी सूर्यतनया यमुना शमनस्वसा
५८२ - रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका
५८३ - करतोया सदानीरा बाहुदा सैतवाहिनी
५८४ - शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम्
५८५ - शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित्
५८६ - शरावती वेत्रवती चन्द्रभागा सरस्वती
५८७ - कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः
५८८ - द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ 
५८९ - देविकायां सरय्वां च भवे दाविकसारवौ
५९० - सौगन्धिकं तु कल्हारं हल्लकं रक्तसंध्यकम्
५९१ - स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च
५९२ - इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे
५९३ - शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका
५९४ - जलनीली तु शैवालं शैवलोऽथ कुमुद्वती 
५९५ - कुमुदिन्यां नलिन्यां तु विसिनीपद्मिनीमुखाः
५९६ - वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्
५९७ - सहस्रपत्रं कमलं शतपत्रं कुशेशयम्
५९८ - पङ्केरुहं तामरसं सारसं सरसीरुहम्
५९९ - बिसप्रसूनराजीवपुष्कराऽम्भोरुहाणि च
६०० - पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे
६०१ - रक्तोत्पलं कोकनदं नालो नालमथाऽस्त्रियाम्
६०२ - मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम्
६०३ - करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्
६०४ - संवर्तिका नवदलं बीजकोशो वराटकः 
 

Please join our telegram group for more such stories and updates.telegram channel