२६१) वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता
२६२) जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि
२६३) मूर्वा देवी मधुरसा मोरटा तेजनी स्त्रुवा
२६४) मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि
२६५) पाटाम्बष्टा विद्धकर्न्णी स्थापनी श्रेयसी रसा
२६६) एकाष्टीला पापचेली प्राचीना वनतिक्तिका
२६७) कटुः कटम्भराशोकरोहिणी कटुरोहिणी
२६८) मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी
२६९) आत्मगुप्ताजहाव्यण्डा कण्डूरा प्रावृषायणी
२७०) ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी
२७१) चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृशा
२७२) प्रत्यक्ष्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि
२७३) अपामार्गः शैखरिको धामार्गवमयूरकौ
२७४) प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी
२७५) हञ्जिका ब्राम्हणी पद्मा भर्गी ब्राह्मणयष्टिका
२७६) अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः
२७७) मञ्जिष्टा विकसा जिङ्गी समङ्गा कालमेषिका
२७८) मण्डूकपर्णी मण्डीरी भण्डी योजनवल्ल्यपि
२७९) यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः
२८०) रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा
२८१) पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका
२८२) क्रोष्टुविन्ना सिंहपुच्छी कलशीर्धावनिर्गुहा
२८३) निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका
२८४) प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि
२८५) नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका
२८६) रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी
२८७) अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका
२८८) कालमेषी कृष्णफली बाकुची पूतिफल्यपि
२८९) कृष्णोपकुल्या वैदेही मागधी चपला कणा
२९०) उषणा पिप्पली शौण्डी कोलाथ करिपिप्पली
२९१) कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान्
२९२) चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला
२९३) पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः
२९४) गोकण्टको गोक्षुरको वनशृन्ङ्गाट इत्यपि
२९५) विश्वा विषा प्रतिविषातिविषोपविषारुणा
२९६) शृन्गी महौषधं चाथ क्षीरावी दुग्धिका समे
२९७) शतमूली बहुसुताभीरूरिन्दीवरी वरी
२९८) ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी
२९९) अहेरुरथ पीतद्रुकालीयकहरिद्रवः
३००) दार्वी पचंपचा दारुहरिद्रा पर्जनीत्यपि
 

Please join our telegram group for more such stories and updates.telegram channel