४८१) ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि
४८२) स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः ** 
४८३) द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः
४८४) आतापिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ 
४८५) क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः
४८६) कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः
४८७) कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ
४८८) हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः
४८९) राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः
४९०) मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः
४९१) शरारिराटिराडिश्च बलाका बिसकण्ठिका
४९२) हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा
४९३) जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका
४९४) वर्वणा मक्षिका नीला सरघा मधुमक्षिका 
४९५) पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका
४९६) दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः
४९७) भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः
४९८) समौ पतङ्गशलभौ खध्योतो ज्योतिरिङ्गणः
४९९) मधुव्रतो मधुकरो मधुलिण्मधुपालिनः
५००) द्विरेफपुष्पलिड् भृङ्ग षट्पद भ्रमरालयः
५०१) मयूरो बर्हिणो बर्ही नीलकण्ठो भुजंगभुक्
५०२) शिखावलः शिखी केकी मेघनादानुलास्यपि 
५०३) केका वाणी मयूरस्य समौ चन्द्रकमेचकौ
५०४) शिखा चूडा शिखण्डस् तु पिच्छबर्हे नपुंसके
५०५) खगे विहङ्गविहगविहङ्गमविहायसः
५०६) शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः
५०७) पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः
५०८) नगौकोवाजिविकिरविविष्किरपतत्रयः
५०९) नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसंगमाः
५१०) तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः
५११) तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः
५१२) कोयष्टिकष् टिट्टिभको वर्तको वर्तिकादयः
५१३) गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्
५१४) स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ
५१५) प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः
५१६) पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम्
५१७) पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः 
५१८) स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्
५१९) समूहे निवहव्यूहसंदोहविसरव्रजाः
५२०) स्तोमौघनिकरत्रातवारसंघातसंचयाः
५२१) समुदायः समुदयः समवायश्च यो गणः
५२२) स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम्
५२३) वृन्दभेदाः समैर्वर्गः संघसार्थौ तु जन्तुभिः
५२४) सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम्
५२५) पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम्
५२६) स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्
५२७) कापोतशौकमायूरतैत्तिरादीनि तद्गणे
५२८) गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते 
 

Please join our telegram group for more such stories and updates.telegram channel