१) विशेष्य निघ्नैः संकीर्णैर् नानाऽर्थैरव्ययैरपि
२) लिङ्गादि संग्रहैर् वर्गाः सामान्ये वर्गसंश्रयाः
परिभाषा ।
३) स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः
४) गुणद्रव्यक्रियाशब्दास् तथा स्युस् तस्य भेदकाः
५) विशेष्यनिघ्नवर्गः
६) क्षेमङ्करोऽरिष्टतातिश्शिवतातिश्शिवङ्करः **
७) सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः
८) हृदयालुः सुहृदयो महोत्साहो महोद्यमः
९) प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः
१०) वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि
११) पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः
१२) दक्षिणीयो दक्षिणार्हस् तत्र दक्षिण्य इत्यपि
१३) स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे
१४) जैवातृकः स्यादायुष्मानन्तर्वाणिस् तु शास्त्रवित्
१५) परीक्षकः कारणिको वरदस् तु समर्द्धकः
१६) हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः
१७) दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः
१८) दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि
१९) तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः
२०) प्रतीते प्रथितख्यातवित्त विज्ञातविश्रुताः
२१) गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ
२२) इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता
२३) अधिभूर् नायको नेता प्रभुः परिवृढोऽधिपः
२४) अधिकर्धिः समृद्धः स्यात् कुटुम्बव्यापृतस् तु यः
२५) स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम्
२६) वराङ्गरूपोपेतो यस्सिंहसंहननो हि सः
२७) निर्वार्यः कार्यकर्ता यः संपन्नः सत्वसंपदा
२८) अवाचि मूकोऽथ मनोजवसः पितृसंनिभः
२९) सत्कृत्याऽलङ्कृतां कन्यां यो ददाति स कूकुदः
३०) लक्ष्मीवान् लक्ष्मणः श्रीलः श्रीमान् स्निग्धस्तु वत्सलः
३१) स्याद् दयालुः कारुणिकः कृपालुः सूरतः समाः
३२) स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः
३३) परतन्त्रः पराधीनः परवान् नाथवानपि
३४) अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ
३५) खलपूः स्याद्बहुकरो दीर्घसूत्रश् चिरक्रियः
३६) जाल्मोऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः
३७) कर्मक्षमोऽलङ्कर्माणः क्रियावान्कर्मसूद्यतः
३८) स कार्मः कर्मशीलो यः कर्मशूरस् तु कर्मठः
३९) भरण्यभुक् कर्मकरः कर्मकारस्तु तत्क्रियः
४०) अपस्नातो मृतस्नात आमिषशी तु शौष्कुलः
 

Please join our telegram group for more such stories and updates.telegram channel