४१) बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः
४२) परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः
४३) आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते
४४) उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके
४५) सर्वान्नीनस् तु सर्वान्नभोजी गृध्नुस्तु गर्धनः
४६) लुब्धोऽभिलापुकस्तृष्णक् समौ लोलुपलोलुभौ
४७) सोन्मादस् तून्मदिष्णुः स्यादविनीतः समुद्धतः
४८) मत्ते शौण्डोत्कटक्षीबाः कामुके कमिताऽनुकः
४९) कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः
५०) विधेयो विनयग्राही वचनेस्थित आश्रवः
५१) वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः
५२) धृष्टे धृष्णग् वियातश् च प्रगल्भः प्रतिभान्विते
५३) स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते
५४) अधीरे कातरस् त्रस्ते भीरुभीरुकभीलुकाः
५५) आशंसुराशंसितरि गृहयालुर्ग्रहीतरि
५६) श्रद्धालुः श्रद्धया युक्ते पतयालुस् तु पातुके
५७) लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके
५८) शरारुर्घातुको हिंस्रः स्याद् वर्द्धिष्णुस् तु वर्द्धनः
५९) उत्पतिष्णुस्तूत्पतिताऽलङ्करिष्णुस् तु मण्डनः
६०) भूष्णुर् श्वविष्णुर् भविता वर्तिष्णुर्वर्तनः समौ
६१) निराकरिष्णुः क्षिप्नुः स्यात् सान्द्रस्निग्धस् तु मेदुरः
६२) ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः
६३) विसृत्वरो विसृमरः प्रसारी च विसारिणि
६४) सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी
६५) क्रोधनोऽमर्षणः कोपी चण्डस् त्वत्यन्तकोपनः
६६) जागरूको जागरिता घूर्णितः प्रचलायितः
६७) स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ
६८) पराङ्मुखः पराचीनः स्यादवाङ्प्यधोमुखः
६९) देवानञ्चति देवद्र्यङ् विश्वद्र्यङ् विश्वगञ्चति
७०) यस्सहाञ्चति सध्र्यङ् स स तिर्यङ् यस्तिरोऽञ्चति
७१) वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ
७२) वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि
७३) स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्
७४) दुर्मुखे मुखराऽबद्धमुखौ शक्लः प्रियम्वदे
७५) लोहलः स्यादस्फुटवाग् गर्ह्यवादी तु कद्वदः
७६) समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः
७७) रवणः शब्दनो नान्दीवादी नान्दीकरः समौ
७८) जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते
७९) तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे
८०) निष्कासितोऽवकृष्टः स्यादपध्वस्तस् तु धिक्कृतः
 

Please join our telegram group for more such stories and updates.telegram channel