८१) आत्तगर्वोऽभिभूतः स्याद् दापितः साधितः समौ
८२) प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः
८३) निकृतः स्याद्विप्रकृतो विप्रलब्धस् तु वञ्चितः
८४) मनोहतः प्रतिहतः प्रतिबद्धो हतश् च सः
८५) अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ
८६) आपन्न आपत्प्राप्तः स्यात् कान्दिशीको भयद्रुतः
८७) आक्षारितः क्षारितोऽभिशस्ते संकसुकोऽस्थिरे
८८) व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ
८९) विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः
९०) कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते
९१) द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ
९२) विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः
९३) शिश्विदानोऽकृष्णकर्मा चपलश् चिकुरः समौ
९४) दोषैकदृक् पुरोभागी निकृतस्त्वनृजुः शठः
९५) कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः
९६) नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः
९७) अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः
९८) कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः
९९) निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः
१००) वनीयको याचनको मार्गणो याचकाऽर्थिनौ
१०१) अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः
१०२) दिव्योपपादुका देवा नृगवाद्या जरायुजाः
१०३) स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ।
 

Please join our telegram group for more such stories and updates.telegram channel