६८४) निवहाऽवसरौ वारौ संस्तरौ प्रस्तराऽध्वरौ
६८५) गुरू गोष्पतिपित्राद्यौ द्वापरौ युगसंशयौ
६८६) प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती
६८७) किंशारू धान्यशूकेषु मरू धन्वधराधरौ
६८८) अद्रयो द्रुमशैलाऽर्काः स्त्रीस्तनाऽब्दौ पयोधरौ
६८९) ध्वान्ताऽरिदानवा वृत्रा बलिहस्ताऽंशवः कराः
६९०) प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि
६९१) अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ
६९२) स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः
६९३) मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु
६९४) कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु संगरः
६९५) वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि
६९६) मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः
६९७) आडम्बरस् तूर्यरवे गजेन्द्राणां च गर्जिते
६९८) अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च
६९९) स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे
७००) विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्
७०१) द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे
७०२) विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु
७०३) सारो बले स्थिराऽशे च न्याय्ये क्लीबं वरे त्रिषु
७०४) दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्
७०५) महाऽरण्ये दुर्गपथे कान्तारं पुन्नपुंसकम्
७०६) मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु
७०७) देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये
७०८) वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना
७०९) ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम्
७१०) यमाऽनिलेन्द्रचन्द्रार्कविष्णुसिंहाऽंशुवाजिषु
७११) शुकाऽहिकपिभेकेषु हरिर्ना कपिले त्रिषु
७१२) शर्करा कर्पराऽशेऽपि यात्रा स्याद्यापने गतौ
७१३) इरा भूवाक्सुराऽप्सुस्यात् तन्द्री निद्राप्रमीलयोः
७१४) धात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यपि
७१५) क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका
७१६) त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे
७१७) अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे
७१८) आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः
७१९) योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः
७२०) निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः
७२१) स्याज्जटाऽशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः
७२२) मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च
७२३) सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च
७२४) अजिरं विषये कायेऽप्यंबरं व्योम्नि वाससि
७२५) चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च
७२६) स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम्
७२७) गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे
७२८) पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्
७२९) मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे
७३०) दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ
७३१) तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे
७३२) औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने
७३३) पुष्करं करिहस्ताऽग्रे वाद्यभाण्डमुखे जले
७३४) व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः
७३५) अन्तरमवकाशाऽवधिपरिधानान्तर्धिभेदतादर्थ्ये
७३६) छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च
७३७) मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम्
७३८) शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम्
७३९) गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः
७४०) जठरः कठिनेऽपि स्यादधस्तादपि चाऽधरः
७४१) अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले
७४२) उपरुदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः
७४३) एषां विपर्यये श्रेष्ठे दूराऽनात्मोत्तमाः पराः
७४४) स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ
७४५) उदारौ दातृमहतोरितरस्त्वन्यनीचयोः
७४६) मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः
७४७) आसारो वेगवद्वर्षे सैन्यप्रसरणं तथा
७४८) धाराम्बुपाते चोत्कर्षेऽस्त्रौ कटाहे तु कर्परः
७४९) बन्धुरं सुन्दरे नम्रे गिरिर्गेन्दुकशैलयोः
७५०) चरुः स्थाल्यां हविः पक्ताऽवधीरः कातरे चले
इति रान्ताः
 

Please join our telegram group for more such stories and updates.telegram channel