७८२) दवदावौ वनाऽरण्यवह्नी जन्महरौ भवौ
७८३) मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः
७८४) अवयः शैलमेषाऽर्का आज्ञाह्वानाध्वरा हवाः
७८५) भावः सत्तास्वभावाऽभिप्रायचेष्टात्मजन्मसु
७८६) स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने
७८७) अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः
७८८) उत्सेकाऽमर्षयोरिच्छाप्रसरे मह उत्सवः
७८९) अनुभावः प्रभावे च सतां च मतिनिश्चये 
७९०) स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये 
७९१) शूद्रायां विप्रतनये शस्त्रे पारशवो मतः
७९२) ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु
७९३) स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने
७९४) स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च
७९५) शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः
७९६) द्रव्याऽसु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु
७९७) क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे
इति वान्ताः
७९८) द्वौ विशौ वैश्यमनुजौ द्वौ चाराभिमरौ स्पशौ
७९९) द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ
८००) रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः
८०१) कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु
८०२) पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च
८०३) दशाऽवस्थाऽनेकविधाऽप्याशा तृष्णाऽपि चाऽयता
८०४) वशा स्त्री करिणी च स्यात् दृग्ज्ञाने ज्ञातरि त्रिषु
८०५) स्यात्कर्कशः साहसिकः कठोराऽमसृणावपि
८०६) प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः
८०७) नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे
८०८) नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येऽशवः कराः
८०९) आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः
इति शान्ताः
 

Please join our telegram group for more such stories and updates.telegram channel