समिद्धा इन्द्र उषसामनीके पुरोरुचा पूर्वकृद्वावृधानः ।त्रिभिर्देवैस्त्रिंशता वज्रबाहुर्जघान वृत्रं वि दुरो ववार ॥नराशंसः प्रति शूरो मिमानस्तनूनपात् प्रति यज्ञस्य धाम ।गोभिर्वपावान्मधुना समञ्जन् हिरण्यैश्चन्द्री यजति प्रचेताः ॥ईडितो देवैर्हरिवां अभिष्टिराजुह्वानो हविषा शर्धमानः ।पुरंदरो गोत्रभृद्वज्रबाहुरायातु यज्ञं उप नो जुषाणः ॥जुषाणो बर्हिर् हरिवान् ना इन्द्रः प्राचीनं सीदात् प्रदिशा पृथिव्याः ।उरुप्रथाः प्रथमानं स्योनं आदित्यैरक्तं वसुभिः सजोषाः ॥इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्ति जनयः सुपत्नीः ।द्वारो देवीरभितो विश्रयन्तां सुवीरा वीरं प्रथमाना महोभिः ॥उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरं इन्द्रम् ।पेशस्वती तन्तुना संवयन्ती देवानां देवं यजतः सुरुक्मे ॥दैव्या मिमाना मनसा पुरुत्रा होतारा इन्द्रं प्रथमा सुवाचा ।मूर्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर्हविषा वृधातः ॥तिस्रो देवीर्हविषा वर्धमाना इन्द्रं जुषाणा वृषणं न पत्नीः ।अछिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥त्वष्टा दधदिन्द्राय शुष्ममपाकोऽचिष्टुर्यशसे पुरूणि ।वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य समनक्तु देवान् ॥वनस्पतिरवसृष्टो न पाशैस्त्मन्या समञ्जञ् शमिता न देवः ।इन्द्रस्य हव्यैर्जठरं पृणानः स्वदातु हव्यं मधुना घृतेन ॥स्तोकानां इन्दुं प्रति शूरा इन्द्रो वृषायमाणो वृषभस्तुराषाट् ।घृतप्रुषा मनसा हव्यमुन्दन्स्वामिहाकृतं जुषतां हव्यमिन्द्रः ॥
 

Please join our telegram group for more such stories and updates.telegram channel