४३४) इति ढान्ताः
४३५) भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे
४३६) कणोऽतिसूक्ष्मे धान्याऽशे संघाते प्रमथे गणः
४३७) पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च
४३८) मौर्व्यां द्रव्याश्रिते सत्वशौर्यसंध्यादिके गुणः
४३९) निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः
४४०) वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे
४४१) अरुणो भास्करेऽपि स्याद् वर्णभेदेऽपि च त्रिषु
४४२) स्थाणुः शर्वोऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः
४४३) ग्रामणीर् नापिते पुंसि श्रेष्ठे ग्रामाऽधिपे त्रिषु
४४४) ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तराभ्रुवोः
४४५) हरिणी स्यान् मृगी हेमप्रतिमा हरिता च या
४४६) त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः
४४७) त्रिष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे
४४८) वणिक्पथे च विपणिः सुरा प्रत्यक् च वारुणी
४४९) करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्
४५०) शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च
४५१) विषाऽभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु
४५२) प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु
४५३) करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि
४५४) प्राण्युत्पादे संसरणमसंबाधचमूगतौ
४५५) घण्टापथेऽथ वान्ताऽन्ने समुद्गिरणमुन्नये
४५६) अतस् त्रिषु विषाणं स्यात् पशुशृङ्गेभदन्तयोः
४५७) प्रवणे क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे
४५८) संकीर्णौ निचिताऽशुद्धा विरिणं शून्यमूषरम्
४५९) सेतौ च चरणो वेणी नदीभेदे कचोच्चये
 

Please join our telegram group for more such stories and updates.telegram channel